Singular | Dual | Plural | |
Nominative |
तनूजम्
tanūjam |
तनूजे
tanūje |
तनूजानि
tanūjāni |
Vocative |
तनूज
tanūja |
तनूजे
tanūje |
तनूजानि
tanūjāni |
Accusative |
तनूजम्
tanūjam |
तनूजे
tanūje |
तनूजानि
tanūjāni |
Instrumental |
तनूजेन
tanūjena |
तनूजाभ्याम्
tanūjābhyām |
तनूजैः
tanūjaiḥ |
Dative |
तनूजाय
tanūjāya |
तनूजाभ्याम्
tanūjābhyām |
तनूजेभ्यः
tanūjebhyaḥ |
Ablative |
तनूजात्
tanūjāt |
तनूजाभ्याम्
tanūjābhyām |
तनूजेभ्यः
tanūjebhyaḥ |
Genitive |
तनूजस्य
tanūjasya |
तनूजयोः
tanūjayoḥ |
तनूजानाम्
tanūjānām |
Locative |
तनूजे
tanūje |
तनूजयोः
tanūjayoḥ |
तनूजेषु
tanūjeṣu |