Singular | Dual | Plural | |
Nominative |
तनूजा
tanūjā |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Vocative |
तनूजे
tanūje |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Accusative |
तनूजाम्
tanūjām |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Instrumental |
तनूजया
tanūjayā |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभिः
tanūjābhiḥ |
Dative |
तनूजायै
tanūjāyai |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
Ablative |
तनूजायाः
tanūjāyāḥ |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
Genitive |
तनूजायाः
tanūjāyāḥ |
तनूजयोः
tanūjayoḥ |
तनूजानाम्
tanūjānām |
Locative |
तनूजायाम्
tanūjāyām |
तनूजयोः
tanūjayoḥ |
तनूजासु
tanūjāsu |