Singular | Dual | Plural | |
Nominative |
तनूतलः
tanūtalaḥ |
तनूतलौ
tanūtalau |
तनूतलाः
tanūtalāḥ |
Vocative |
तनूतल
tanūtala |
तनूतलौ
tanūtalau |
तनूतलाः
tanūtalāḥ |
Accusative |
तनूतलम्
tanūtalam |
तनूतलौ
tanūtalau |
तनूतलान्
tanūtalān |
Instrumental |
तनूतलेन
tanūtalena |
तनूतलाभ्याम्
tanūtalābhyām |
तनूतलैः
tanūtalaiḥ |
Dative |
तनूतलाय
tanūtalāya |
तनूतलाभ्याम्
tanūtalābhyām |
तनूतलेभ्यः
tanūtalebhyaḥ |
Ablative |
तनूतलात्
tanūtalāt |
तनूतलाभ्याम्
tanūtalābhyām |
तनूतलेभ्यः
tanūtalebhyaḥ |
Genitive |
तनूतलस्य
tanūtalasya |
तनूतलयोः
tanūtalayoḥ |
तनूतलानाम्
tanūtalānām |
Locative |
तनूतले
tanūtale |
तनूतलयोः
tanūtalayoḥ |
तनूतलेषु
tanūtaleṣu |