Singular | Dual | Plural | |
Nominative |
तनूदूषिः
tanūdūṣiḥ |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
Vocative |
तनूदूषे
tanūdūṣe |
तनूदूषी
tanūdūṣī |
तनूदूषयः
tanūdūṣayaḥ |
Accusative |
तनूदूषिम्
tanūdūṣim |
तनूदूषी
tanūdūṣī |
तनूदूषीः
tanūdūṣīḥ |
Instrumental |
तनूदूष्या
tanūdūṣyā |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभिः
tanūdūṣibhiḥ |
Dative |
तनूदूषये
tanūdūṣaye तनूदूष्यै tanūdūṣyai |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Ablative |
तनूदूषेः
tanūdūṣeḥ तनूदूष्याः tanūdūṣyāḥ |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Genitive |
तनूदूषेः
tanūdūṣeḥ तनूदूष्याः tanūdūṣyāḥ |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषीणाम्
tanūdūṣīṇām |
Locative |
तनूदूषौ
tanūdūṣau तनूदूष्याम् tanūdūṣyām |
तनूदूष्योः
tanūdūṣyoḥ |
तनूदूषिषु
tanūdūṣiṣu |