| Singular | Dual | Plural |
Nominative |
तनूदेवता
tanūdevatā
|
तनूदेवते
tanūdevate
|
तनूदेवताः
tanūdevatāḥ
|
Vocative |
तनूदेवते
tanūdevate
|
तनूदेवते
tanūdevate
|
तनूदेवताः
tanūdevatāḥ
|
Accusative |
तनूदेवताम्
tanūdevatām
|
तनूदेवते
tanūdevate
|
तनूदेवताः
tanūdevatāḥ
|
Instrumental |
तनूदेवतया
tanūdevatayā
|
तनूदेवताभ्याम्
tanūdevatābhyām
|
तनूदेवताभिः
tanūdevatābhiḥ
|
Dative |
तनूदेवतायै
tanūdevatāyai
|
तनूदेवताभ्याम्
tanūdevatābhyām
|
तनूदेवताभ्यः
tanūdevatābhyaḥ
|
Ablative |
तनूदेवतायाः
tanūdevatāyāḥ
|
तनूदेवताभ्याम्
tanūdevatābhyām
|
तनूदेवताभ्यः
tanūdevatābhyaḥ
|
Genitive |
तनूदेवतायाः
tanūdevatāyāḥ
|
तनूदेवतयोः
tanūdevatayoḥ
|
तनूदेवतानाम्
tanūdevatānām
|
Locative |
तनूदेवतायाम्
tanūdevatāyām
|
तनूदेवतयोः
tanūdevatayoḥ
|
तनूदेवतासु
tanūdevatāsu
|