Sanskrit tools

Sanskrit declension


Declension of तनूदेवता tanūdevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूदेवता tanūdevatā
तनूदेवते tanūdevate
तनूदेवताः tanūdevatāḥ
Vocative तनूदेवते tanūdevate
तनूदेवते tanūdevate
तनूदेवताः tanūdevatāḥ
Accusative तनूदेवताम् tanūdevatām
तनूदेवते tanūdevate
तनूदेवताः tanūdevatāḥ
Instrumental तनूदेवतया tanūdevatayā
तनूदेवताभ्याम् tanūdevatābhyām
तनूदेवताभिः tanūdevatābhiḥ
Dative तनूदेवतायै tanūdevatāyai
तनूदेवताभ्याम् tanūdevatābhyām
तनूदेवताभ्यः tanūdevatābhyaḥ
Ablative तनूदेवतायाः tanūdevatāyāḥ
तनूदेवताभ्याम् tanūdevatābhyām
तनूदेवताभ्यः tanūdevatābhyaḥ
Genitive तनूदेवतायाः tanūdevatāyāḥ
तनूदेवतयोः tanūdevatayoḥ
तनूदेवतानाम् tanūdevatānām
Locative तनूदेवतायाम् tanūdevatāyām
तनूदेवतयोः tanūdevatayoḥ
तनूदेवतासु tanūdevatāsu