Singular | Dual | Plural | |
Nominative |
तनूदेशः
tanūdeśaḥ |
तनूदेशौ
tanūdeśau |
तनूदेशाः
tanūdeśāḥ |
Vocative |
तनूदेश
tanūdeśa |
तनूदेशौ
tanūdeśau |
तनूदेशाः
tanūdeśāḥ |
Accusative |
तनूदेशम्
tanūdeśam |
तनूदेशौ
tanūdeśau |
तनूदेशान्
tanūdeśān |
Instrumental |
तनूदेशेन
tanūdeśena |
तनूदेशाभ्याम्
tanūdeśābhyām |
तनूदेशैः
tanūdeśaiḥ |
Dative |
तनूदेशाय
tanūdeśāya |
तनूदेशाभ्याम्
tanūdeśābhyām |
तनूदेशेभ्यः
tanūdeśebhyaḥ |
Ablative |
तनूदेशात्
tanūdeśāt |
तनूदेशाभ्याम्
tanūdeśābhyām |
तनूदेशेभ्यः
tanūdeśebhyaḥ |
Genitive |
तनूदेशस्य
tanūdeśasya |
तनूदेशयोः
tanūdeśayoḥ |
तनूदेशानाम्
tanūdeśānām |
Locative |
तनूदेशे
tanūdeśe |
तनूदेशयोः
tanūdeśayoḥ |
तनूदेशेषु
tanūdeśeṣu |