| Singular | Dual | Plural |
Nominative |
तनूनपात्वान्
tanūnapātvān
|
तनूनपात्वन्तौ
tanūnapātvantau
|
तनूनपात्वन्तः
tanūnapātvantaḥ
|
Vocative |
तनूनपात्वन्
tanūnapātvan
|
तनूनपात्वन्तौ
tanūnapātvantau
|
तनूनपात्वन्तः
tanūnapātvantaḥ
|
Accusative |
तनूनपात्वन्तम्
tanūnapātvantam
|
तनूनपात्वन्तौ
tanūnapātvantau
|
तनूनपात्वतः
tanūnapātvataḥ
|
Instrumental |
तनूनपात्वता
tanūnapātvatā
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भिः
tanūnapātvadbhiḥ
|
Dative |
तनूनपात्वते
tanūnapātvate
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
Ablative |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
Genitive |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वताम्
tanūnapātvatām
|
Locative |
तनूनपात्वति
tanūnapātvati
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वत्सु
tanūnapātvatsu
|