Singular | Dual | Plural | |
Nominative |
तनूपानः
tanūpānaḥ |
तनूपानौ
tanūpānau |
तनूपानाः
tanūpānāḥ |
Vocative |
तनूपान
tanūpāna |
तनूपानौ
tanūpānau |
तनूपानाः
tanūpānāḥ |
Accusative |
तनूपानम्
tanūpānam |
तनूपानौ
tanūpānau |
तनूपानान्
tanūpānān |
Instrumental |
तनूपानेन
tanūpānena |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानैः
tanūpānaiḥ |
Dative |
तनूपानाय
tanūpānāya |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
Ablative |
तनूपानात्
tanūpānāt |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
Genitive |
तनूपानस्य
tanūpānasya |
तनूपानयोः
tanūpānayoḥ |
तनूपानानाम्
tanūpānānām |
Locative |
तनूपाने
tanūpāne |
तनूपानयोः
tanūpānayoḥ |
तनूपानेषु
tanūpāneṣu |