| Singular | Dual | Plural | |
| Nominative |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Vocative |
तनूपान
tanūpāna |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Accusative |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Instrumental |
तनूपानेन
tanūpānena |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानैः
tanūpānaiḥ |
| Dative |
तनूपानाय
tanūpānāya |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
| Ablative |
तनूपानात्
tanūpānāt |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
| Genitive |
तनूपानस्य
tanūpānasya |
तनूपानयोः
tanūpānayoḥ |
तनूपानानाम्
tanūpānānām |
| Locative |
तनूपाने
tanūpāne |
तनूपानयोः
tanūpānayoḥ |
तनूपानेषु
tanūpāneṣu |