| Singular | Dual | Plural | |
| Nominative |
तनूपावा
tanūpāvā |
तनूपावानौ
tanūpāvānau |
तनूपावानः
tanūpāvānaḥ |
| Vocative |
तनूपावन्
tanūpāvan |
तनूपावानौ
tanūpāvānau |
तनूपावानः
tanūpāvānaḥ |
| Accusative |
तनूपावानम्
tanūpāvānam |
तनूपावानौ
tanūpāvānau |
तनूपाव्नः
tanūpāvnaḥ |
| Instrumental |
तनूपाव्ना
tanūpāvnā |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभिः
tanūpāvabhiḥ |
| Dative |
तनूपाव्ने
tanūpāvne |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभ्यः
tanūpāvabhyaḥ |
| Ablative |
तनूपाव्नः
tanūpāvnaḥ |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभ्यः
tanūpāvabhyaḥ |
| Genitive |
तनूपाव्नः
tanūpāvnaḥ |
तनूपाव्नोः
tanūpāvnoḥ |
तनूपाव्नाम्
tanūpāvnām |
| Locative |
तनूपाव्नि
tanūpāvni तनूपावनि tanūpāvani |
तनूपाव्नोः
tanūpāvnoḥ |
तनूपावसु
tanūpāvasu |