Singular | Dual | Plural | |
Nominative |
तनूपावा
tanūpāvā |
तनूपावे
tanūpāve |
तनूपावाः
tanūpāvāḥ |
Vocative |
तनूपावे
tanūpāve |
तनूपावे
tanūpāve |
तनूपावाः
tanūpāvāḥ |
Accusative |
तनूपावाम्
tanūpāvām |
तनूपावे
tanūpāve |
तनूपावाः
tanūpāvāḥ |
Instrumental |
तनूपावया
tanūpāvayā |
तनूपावाभ्याम्
tanūpāvābhyām |
तनूपावाभिः
tanūpāvābhiḥ |
Dative |
तनूपावायै
tanūpāvāyai |
तनूपावाभ्याम्
tanūpāvābhyām |
तनूपावाभ्यः
tanūpāvābhyaḥ |
Ablative |
तनूपावायाः
tanūpāvāyāḥ |
तनूपावाभ्याम्
tanūpāvābhyām |
तनूपावाभ्यः
tanūpāvābhyaḥ |
Genitive |
तनूपावायाः
tanūpāvāyāḥ |
तनूपावयोः
tanūpāvayoḥ |
तनूपावानाम्
tanūpāvānām |
Locative |
तनूपावायाम्
tanūpāvāyām |
तनूपावयोः
tanūpāvayoḥ |
तनूपावासु
tanūpāvāsu |