Singular | Dual | Plural | |
Nominative |
तनूपाव
tanūpāva |
तनूपाव्नी
tanūpāvnī तनूपावनी tanūpāvanī |
तनूपावानि
tanūpāvāni |
Vocative |
तनूपाव
tanūpāva तनूपावन् tanūpāvan |
तनूपाव्नी
tanūpāvnī तनूपावनी tanūpāvanī |
तनूपावानि
tanūpāvāni |
Accusative |
तनूपाव
tanūpāva |
तनूपाव्नी
tanūpāvnī तनूपावनी tanūpāvanī |
तनूपावानि
tanūpāvāni |
Instrumental |
तनूपाव्ना
tanūpāvnā |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभिः
tanūpāvabhiḥ |
Dative |
तनूपाव्ने
tanūpāvne |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभ्यः
tanūpāvabhyaḥ |
Ablative |
तनूपाव्नः
tanūpāvnaḥ |
तनूपावभ्याम्
tanūpāvabhyām |
तनूपावभ्यः
tanūpāvabhyaḥ |
Genitive |
तनूपाव्नः
tanūpāvnaḥ |
तनूपाव्नोः
tanūpāvnoḥ |
तनूपाव्नाम्
tanūpāvnām |
Locative |
तनूपाव्नि
tanūpāvni तनूपावनि tanūpāvani |
तनूपाव्नोः
tanūpāvnoḥ |
तनूपावसु
tanūpāvasu |