| Singular | Dual | Plural |
Nominative |
तनूपृष्ठः
tanūpṛṣṭhaḥ
|
तनूपृष्ठौ
tanūpṛṣṭhau
|
तनूपृष्ठाः
tanūpṛṣṭhāḥ
|
Vocative |
तनूपृष्ठ
tanūpṛṣṭha
|
तनूपृष्ठौ
tanūpṛṣṭhau
|
तनूपृष्ठाः
tanūpṛṣṭhāḥ
|
Accusative |
तनूपृष्ठम्
tanūpṛṣṭham
|
तनूपृष्ठौ
tanūpṛṣṭhau
|
तनूपृष्ठान्
tanūpṛṣṭhān
|
Instrumental |
तनूपृष्ठेन
tanūpṛṣṭhena
|
तनूपृष्ठाभ्याम्
tanūpṛṣṭhābhyām
|
तनूपृष्ठैः
tanūpṛṣṭhaiḥ
|
Dative |
तनूपृष्ठाय
tanūpṛṣṭhāya
|
तनूपृष्ठाभ्याम्
tanūpṛṣṭhābhyām
|
तनूपृष्ठेभ्यः
tanūpṛṣṭhebhyaḥ
|
Ablative |
तनूपृष्ठात्
tanūpṛṣṭhāt
|
तनूपृष्ठाभ्याम्
tanūpṛṣṭhābhyām
|
तनूपृष्ठेभ्यः
tanūpṛṣṭhebhyaḥ
|
Genitive |
तनूपृष्ठस्य
tanūpṛṣṭhasya
|
तनूपृष्ठयोः
tanūpṛṣṭhayoḥ
|
तनूपृष्ठानाम्
tanūpṛṣṭhānām
|
Locative |
तनूपृष्ठे
tanūpṛṣṭhe
|
तनूपृष्ठयोः
tanūpṛṣṭhayoḥ
|
तनूपृष्ठेषु
tanūpṛṣṭheṣu
|