Sanskrit tools

Sanskrit declension


Declension of तनूपृष्ठ tanūpṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूपृष्ठः tanūpṛṣṭhaḥ
तनूपृष्ठौ tanūpṛṣṭhau
तनूपृष्ठाः tanūpṛṣṭhāḥ
Vocative तनूपृष्ठ tanūpṛṣṭha
तनूपृष्ठौ tanūpṛṣṭhau
तनूपृष्ठाः tanūpṛṣṭhāḥ
Accusative तनूपृष्ठम् tanūpṛṣṭham
तनूपृष्ठौ tanūpṛṣṭhau
तनूपृष्ठान् tanūpṛṣṭhān
Instrumental तनूपृष्ठेन tanūpṛṣṭhena
तनूपृष्ठाभ्याम् tanūpṛṣṭhābhyām
तनूपृष्ठैः tanūpṛṣṭhaiḥ
Dative तनूपृष्ठाय tanūpṛṣṭhāya
तनूपृष्ठाभ्याम् tanūpṛṣṭhābhyām
तनूपृष्ठेभ्यः tanūpṛṣṭhebhyaḥ
Ablative तनूपृष्ठात् tanūpṛṣṭhāt
तनूपृष्ठाभ्याम् tanūpṛṣṭhābhyām
तनूपृष्ठेभ्यः tanūpṛṣṭhebhyaḥ
Genitive तनूपृष्ठस्य tanūpṛṣṭhasya
तनूपृष्ठयोः tanūpṛṣṭhayoḥ
तनूपृष्ठानाम् tanūpṛṣṭhānām
Locative तनूपृष्ठे tanūpṛṣṭhe
तनूपृष्ठयोः tanūpṛṣṭhayoḥ
तनूपृष्ठेषु tanūpṛṣṭheṣu