Sanskrit tools

Sanskrit declension


Declension of तनूशुभ्र tanūśubhra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूशुभ्रः tanūśubhraḥ
तनूशुभ्रौ tanūśubhrau
तनूशुभ्राः tanūśubhrāḥ
Vocative तनूशुभ्र tanūśubhra
तनूशुभ्रौ tanūśubhrau
तनूशुभ्राः tanūśubhrāḥ
Accusative तनूशुभ्रम् tanūśubhram
तनूशुभ्रौ tanūśubhrau
तनूशुभ्रान् tanūśubhrān
Instrumental तनूशुभ्रेण tanūśubhreṇa
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्रैः tanūśubhraiḥ
Dative तनूशुभ्राय tanūśubhrāya
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्रेभ्यः tanūśubhrebhyaḥ
Ablative तनूशुभ्रात् tanūśubhrāt
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्रेभ्यः tanūśubhrebhyaḥ
Genitive तनूशुभ्रस्य tanūśubhrasya
तनूशुभ्रयोः tanūśubhrayoḥ
तनूशुभ्राणाम् tanūśubhrāṇām
Locative तनूशुभ्रे tanūśubhre
तनूशुभ्रयोः tanūśubhrayoḥ
तनूशुभ्रेषु tanūśubhreṣu