| Singular | Dual | Plural |
Nominative |
तनूशुभ्रम्
tanūśubhram
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राणि
tanūśubhrāṇi
|
Vocative |
तनूशुभ्र
tanūśubhra
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राणि
tanūśubhrāṇi
|
Accusative |
तनूशुभ्रम्
tanūśubhram
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राणि
tanūśubhrāṇi
|
Instrumental |
तनूशुभ्रेण
tanūśubhreṇa
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्रैः
tanūśubhraiḥ
|
Dative |
तनूशुभ्राय
tanūśubhrāya
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्रेभ्यः
tanūśubhrebhyaḥ
|
Ablative |
तनूशुभ्रात्
tanūśubhrāt
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्रेभ्यः
tanūśubhrebhyaḥ
|
Genitive |
तनूशुभ्रस्य
tanūśubhrasya
|
तनूशुभ्रयोः
tanūśubhrayoḥ
|
तनूशुभ्राणाम्
tanūśubhrāṇām
|
Locative |
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्रयोः
tanūśubhrayoḥ
|
तनूशुभ्रेषु
tanūśubhreṣu
|