Sanskrit tools

Sanskrit declension


Declension of अक्षिसंस्कार akṣisaṁskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षिसंस्कारः akṣisaṁskāraḥ
अक्षिसंस्कारौ akṣisaṁskārau
अक्षिसंस्काराः akṣisaṁskārāḥ
Vocative अक्षिसंस्कार akṣisaṁskāra
अक्षिसंस्कारौ akṣisaṁskārau
अक्षिसंस्काराः akṣisaṁskārāḥ
Accusative अक्षिसंस्कारम् akṣisaṁskāram
अक्षिसंस्कारौ akṣisaṁskārau
अक्षिसंस्कारान् akṣisaṁskārān
Instrumental अक्षिसंस्कारेण akṣisaṁskāreṇa
अक्षिसंस्काराभ्याम् akṣisaṁskārābhyām
अक्षिसंस्कारैः akṣisaṁskāraiḥ
Dative अक्षिसंस्काराय akṣisaṁskārāya
अक्षिसंस्काराभ्याम् akṣisaṁskārābhyām
अक्षिसंस्कारेभ्यः akṣisaṁskārebhyaḥ
Ablative अक्षिसंस्कारात् akṣisaṁskārāt
अक्षिसंस्काराभ्याम् akṣisaṁskārābhyām
अक्षिसंस्कारेभ्यः akṣisaṁskārebhyaḥ
Genitive अक्षिसंस्कारस्य akṣisaṁskārasya
अक्षिसंस्कारयोः akṣisaṁskārayoḥ
अक्षिसंस्काराणाम् akṣisaṁskārāṇām
Locative अक्षिसंस्कारे akṣisaṁskāre
अक्षिसंस्कारयोः akṣisaṁskārayoḥ
अक्षिसंस्कारेषु akṣisaṁskāreṣu