| Singular | Dual | Plural |
Nominative |
अक्षिसंस्कारः
akṣisaṁskāraḥ
|
अक्षिसंस्कारौ
akṣisaṁskārau
|
अक्षिसंस्काराः
akṣisaṁskārāḥ
|
Vocative |
अक्षिसंस्कार
akṣisaṁskāra
|
अक्षिसंस्कारौ
akṣisaṁskārau
|
अक्षिसंस्काराः
akṣisaṁskārāḥ
|
Accusative |
अक्षिसंस्कारम्
akṣisaṁskāram
|
अक्षिसंस्कारौ
akṣisaṁskārau
|
अक्षिसंस्कारान्
akṣisaṁskārān
|
Instrumental |
अक्षिसंस्कारेण
akṣisaṁskāreṇa
|
अक्षिसंस्काराभ्याम्
akṣisaṁskārābhyām
|
अक्षिसंस्कारैः
akṣisaṁskāraiḥ
|
Dative |
अक्षिसंस्काराय
akṣisaṁskārāya
|
अक्षिसंस्काराभ्याम्
akṣisaṁskārābhyām
|
अक्षिसंस्कारेभ्यः
akṣisaṁskārebhyaḥ
|
Ablative |
अक्षिसंस्कारात्
akṣisaṁskārāt
|
अक्षिसंस्काराभ्याम्
akṣisaṁskārābhyām
|
अक्षिसंस्कारेभ्यः
akṣisaṁskārebhyaḥ
|
Genitive |
अक्षिसंस्कारस्य
akṣisaṁskārasya
|
अक्षिसंस्कारयोः
akṣisaṁskārayoḥ
|
अक्षिसंस्काराणाम्
akṣisaṁskārāṇām
|
Locative |
अक्षिसंस्कारे
akṣisaṁskāre
|
अक्षिसंस्कारयोः
akṣisaṁskārayoḥ
|
अक्षिसंस्कारेषु
akṣisaṁskāreṣu
|