| Singular | Dual | Plural |
Nominative |
तपःकृशः
tapaḥkṛśaḥ
|
तपःकृशौ
tapaḥkṛśau
|
तपःकृशाः
tapaḥkṛśāḥ
|
Vocative |
तपःकृश
tapaḥkṛśa
|
तपःकृशौ
tapaḥkṛśau
|
तपःकृशाः
tapaḥkṛśāḥ
|
Accusative |
तपःकृशम्
tapaḥkṛśam
|
तपःकृशौ
tapaḥkṛśau
|
तपःकृशान्
tapaḥkṛśān
|
Instrumental |
तपःकृशेन
tapaḥkṛśena
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशैः
tapaḥkṛśaiḥ
|
Dative |
तपःकृशाय
tapaḥkṛśāya
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशेभ्यः
tapaḥkṛśebhyaḥ
|
Ablative |
तपःकृशात्
tapaḥkṛśāt
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशेभ्यः
tapaḥkṛśebhyaḥ
|
Genitive |
तपःकृशस्य
tapaḥkṛśasya
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशानाम्
tapaḥkṛśānām
|
Locative |
तपःकृशे
tapaḥkṛśe
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशेषु
tapaḥkṛśeṣu
|