| Singular | Dual | Plural |
Nominative |
तपःपरार्धा
tapaḥparārdhā
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धाः
tapaḥparārdhāḥ
|
Vocative |
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धाः
tapaḥparārdhāḥ
|
Accusative |
तपःपरार्धाम्
tapaḥparārdhām
|
तपःपरार्धे
tapaḥparārdhe
|
तपःपरार्धाः
tapaḥparārdhāḥ
|
Instrumental |
तपःपरार्धया
tapaḥparārdhayā
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धाभिः
tapaḥparārdhābhiḥ
|
Dative |
तपःपरार्धायै
tapaḥparārdhāyai
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धाभ्यः
tapaḥparārdhābhyaḥ
|
Ablative |
तपःपरार्धायाः
tapaḥparārdhāyāḥ
|
तपःपरार्धाभ्याम्
tapaḥparārdhābhyām
|
तपःपरार्धाभ्यः
tapaḥparārdhābhyaḥ
|
Genitive |
तपःपरार्धायाः
tapaḥparārdhāyāḥ
|
तपःपरार्धयोः
tapaḥparārdhayoḥ
|
तपःपरार्धानाम्
tapaḥparārdhānām
|
Locative |
तपःपरार्धायाम्
tapaḥparārdhāyām
|
तपःपरार्धयोः
tapaḥparārdhayoḥ
|
तपःपरार्धासु
tapaḥparārdhāsu
|