| Singular | Dual | Plural |
Nominative |
तपःपात्रम्
tapaḥpātram
|
तपःपात्रे
tapaḥpātre
|
तपःपात्राणि
tapaḥpātrāṇi
|
Vocative |
तपःपात्र
tapaḥpātra
|
तपःपात्रे
tapaḥpātre
|
तपःपात्राणि
tapaḥpātrāṇi
|
Accusative |
तपःपात्रम्
tapaḥpātram
|
तपःपात्रे
tapaḥpātre
|
तपःपात्राणि
tapaḥpātrāṇi
|
Instrumental |
तपःपात्रेण
tapaḥpātreṇa
|
तपःपात्राभ्याम्
tapaḥpātrābhyām
|
तपःपात्रैः
tapaḥpātraiḥ
|
Dative |
तपःपात्राय
tapaḥpātrāya
|
तपःपात्राभ्याम्
tapaḥpātrābhyām
|
तपःपात्रेभ्यः
tapaḥpātrebhyaḥ
|
Ablative |
तपःपात्रात्
tapaḥpātrāt
|
तपःपात्राभ्याम्
tapaḥpātrābhyām
|
तपःपात्रेभ्यः
tapaḥpātrebhyaḥ
|
Genitive |
तपःपात्रस्य
tapaḥpātrasya
|
तपःपात्रयोः
tapaḥpātrayoḥ
|
तपःपात्राणाम्
tapaḥpātrāṇām
|
Locative |
तपःपात्रे
tapaḥpātre
|
तपःपात्रयोः
tapaḥpātrayoḥ
|
तपःपात्रेषु
tapaḥpātreṣu
|