| Singular | Dual | Plural |
Nominative |
तपःशीला
tapaḥśīlā
|
तपःशीले
tapaḥśīle
|
तपःशीलाः
tapaḥśīlāḥ
|
Vocative |
तपःशीले
tapaḥśīle
|
तपःशीले
tapaḥśīle
|
तपःशीलाः
tapaḥśīlāḥ
|
Accusative |
तपःशीलाम्
tapaḥśīlām
|
तपःशीले
tapaḥśīle
|
तपःशीलाः
tapaḥśīlāḥ
|
Instrumental |
तपःशीलया
tapaḥśīlayā
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलाभिः
tapaḥśīlābhiḥ
|
Dative |
तपःशीलायै
tapaḥśīlāyai
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलाभ्यः
tapaḥśīlābhyaḥ
|
Ablative |
तपःशीलायाः
tapaḥśīlāyāḥ
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलाभ्यः
tapaḥśīlābhyaḥ
|
Genitive |
तपःशीलायाः
tapaḥśīlāyāḥ
|
तपःशीलयोः
tapaḥśīlayoḥ
|
तपःशीलानाम्
tapaḥśīlānām
|
Locative |
तपःशीलायाम्
tapaḥśīlāyām
|
तपःशीलयोः
tapaḥśīlayoḥ
|
तपःशीलासु
tapaḥśīlāsu
|