Sanskrit tools

Sanskrit declension


Declension of तपःसाध्या tapaḥsādhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपःसाध्या tapaḥsādhyā
तपःसाध्ये tapaḥsādhye
तपःसाध्याः tapaḥsādhyāḥ
Vocative तपःसाध्ये tapaḥsādhye
तपःसाध्ये tapaḥsādhye
तपःसाध्याः tapaḥsādhyāḥ
Accusative तपःसाध्याम् tapaḥsādhyām
तपःसाध्ये tapaḥsādhye
तपःसाध्याः tapaḥsādhyāḥ
Instrumental तपःसाध्यया tapaḥsādhyayā
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्याभिः tapaḥsādhyābhiḥ
Dative तपःसाध्यायै tapaḥsādhyāyai
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्याभ्यः tapaḥsādhyābhyaḥ
Ablative तपःसाध्यायाः tapaḥsādhyāyāḥ
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्याभ्यः tapaḥsādhyābhyaḥ
Genitive तपःसाध्यायाः tapaḥsādhyāyāḥ
तपःसाध्ययोः tapaḥsādhyayoḥ
तपःसाध्यानाम् tapaḥsādhyānām
Locative तपःसाध्यायाम् tapaḥsādhyāyām
तपःसाध्ययोः tapaḥsādhyayoḥ
तपःसाध्यासु tapaḥsādhyāsu