| Singular | Dual | Plural |
Nominative |
तपःसाध्या
tapaḥsādhyā
|
तपःसाध्ये
tapaḥsādhye
|
तपःसाध्याः
tapaḥsādhyāḥ
|
Vocative |
तपःसाध्ये
tapaḥsādhye
|
तपःसाध्ये
tapaḥsādhye
|
तपःसाध्याः
tapaḥsādhyāḥ
|
Accusative |
तपःसाध्याम्
tapaḥsādhyām
|
तपःसाध्ये
tapaḥsādhye
|
तपःसाध्याः
tapaḥsādhyāḥ
|
Instrumental |
तपःसाध्यया
tapaḥsādhyayā
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्याभिः
tapaḥsādhyābhiḥ
|
Dative |
तपःसाध्यायै
tapaḥsādhyāyai
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्याभ्यः
tapaḥsādhyābhyaḥ
|
Ablative |
तपःसाध्यायाः
tapaḥsādhyāyāḥ
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्याभ्यः
tapaḥsādhyābhyaḥ
|
Genitive |
तपःसाध्यायाः
tapaḥsādhyāyāḥ
|
तपःसाध्ययोः
tapaḥsādhyayoḥ
|
तपःसाध्यानाम्
tapaḥsādhyānām
|
Locative |
तपःसाध्यायाम्
tapaḥsādhyāyām
|
तपःसाध्ययोः
tapaḥsādhyayoḥ
|
तपःसाध्यासु
tapaḥsādhyāsu
|