| Singular | Dual | Plural |
Nominative |
तपःसिद्धा
tapaḥsiddhā
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धाः
tapaḥsiddhāḥ
|
Vocative |
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धाः
tapaḥsiddhāḥ
|
Accusative |
तपःसिद्धाम्
tapaḥsiddhām
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धाः
tapaḥsiddhāḥ
|
Instrumental |
तपःसिद्धया
tapaḥsiddhayā
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धाभिः
tapaḥsiddhābhiḥ
|
Dative |
तपःसिद्धायै
tapaḥsiddhāyai
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धाभ्यः
tapaḥsiddhābhyaḥ
|
Ablative |
तपःसिद्धायाः
tapaḥsiddhāyāḥ
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धाभ्यः
tapaḥsiddhābhyaḥ
|
Genitive |
तपःसिद्धायाः
tapaḥsiddhāyāḥ
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धानाम्
tapaḥsiddhānām
|
Locative |
तपःसिद्धायाम्
tapaḥsiddhāyām
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धासु
tapaḥsiddhāsu
|