| Singular | Dual | Plural |
Nominative |
तपनतनयः
tapanatanayaḥ
|
तपनतनयौ
tapanatanayau
|
तपनतनयाः
tapanatanayāḥ
|
Vocative |
तपनतनय
tapanatanaya
|
तपनतनयौ
tapanatanayau
|
तपनतनयाः
tapanatanayāḥ
|
Accusative |
तपनतनयम्
tapanatanayam
|
तपनतनयौ
tapanatanayau
|
तपनतनयान्
tapanatanayān
|
Instrumental |
तपनतनयेन
tapanatanayena
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयैः
tapanatanayaiḥ
|
Dative |
तपनतनयाय
tapanatanayāya
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयेभ्यः
tapanatanayebhyaḥ
|
Ablative |
तपनतनयात्
tapanatanayāt
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयेभ्यः
tapanatanayebhyaḥ
|
Genitive |
तपनतनयस्य
tapanatanayasya
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयानाम्
tapanatanayānām
|
Locative |
तपनतनये
tapanatanaye
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयेषु
tapanatanayeṣu
|