Singular | Dual | Plural | |
Nominative |
तपनद्युति
tapanadyuti |
तपनद्युतिनी
tapanadyutinī |
तपनद्युतीनि
tapanadyutīni |
Vocative |
तपनद्युते
tapanadyute तपनद्युति tapanadyuti |
तपनद्युतिनी
tapanadyutinī |
तपनद्युतीनि
tapanadyutīni |
Accusative |
तपनद्युति
tapanadyuti |
तपनद्युतिनी
tapanadyutinī |
तपनद्युतीनि
tapanadyutīni |
Instrumental |
तपनद्युतिना
tapanadyutinā |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभिः
tapanadyutibhiḥ |
Dative |
तपनद्युतिने
tapanadyutine |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभ्यः
tapanadyutibhyaḥ |
Ablative |
तपनद्युतिनः
tapanadyutinaḥ |
तपनद्युतिभ्याम्
tapanadyutibhyām |
तपनद्युतिभ्यः
tapanadyutibhyaḥ |
Genitive |
तपनद्युतिनः
tapanadyutinaḥ |
तपनद्युतिनोः
tapanadyutinoḥ |
तपनद्युतीनाम्
tapanadyutīnām |
Locative |
तपनद्युतिनि
tapanadyutini |
तपनद्युतिनोः
tapanadyutinoḥ |
तपनद्युतिषु
tapanadyutiṣu |