| Singular | Dual | Plural |
Nominative |
तपश्चरणम्
tapaścaraṇam
|
तपश्चरणे
tapaścaraṇe
|
तपश्चरणानि
tapaścaraṇāni
|
Vocative |
तपश्चरण
tapaścaraṇa
|
तपश्चरणे
tapaścaraṇe
|
तपश्चरणानि
tapaścaraṇāni
|
Accusative |
तपश्चरणम्
tapaścaraṇam
|
तपश्चरणे
tapaścaraṇe
|
तपश्चरणानि
tapaścaraṇāni
|
Instrumental |
तपश्चरणेन
tapaścaraṇena
|
तपश्चरणाभ्याम्
tapaścaraṇābhyām
|
तपश्चरणैः
tapaścaraṇaiḥ
|
Dative |
तपश्चरणाय
tapaścaraṇāya
|
तपश्चरणाभ्याम्
tapaścaraṇābhyām
|
तपश्चरणेभ्यः
tapaścaraṇebhyaḥ
|
Ablative |
तपश्चरणात्
tapaścaraṇāt
|
तपश्चरणाभ्याम्
tapaścaraṇābhyām
|
तपश्चरणेभ्यः
tapaścaraṇebhyaḥ
|
Genitive |
तपश्चरणस्य
tapaścaraṇasya
|
तपश्चरणयोः
tapaścaraṇayoḥ
|
तपश्चरणानाम्
tapaścaraṇānām
|
Locative |
तपश्चरणे
tapaścaraṇe
|
तपश्चरणयोः
tapaścaraṇayoḥ
|
तपश्चरणेषु
tapaścaraṇeṣu
|