Sanskrit tools

Sanskrit declension


Declension of तपस्तङ्क tapastaṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपस्तङ्कः tapastaṅkaḥ
तपस्तङ्कौ tapastaṅkau
तपस्तङ्काः tapastaṅkāḥ
Vocative तपस्तङ्क tapastaṅka
तपस्तङ्कौ tapastaṅkau
तपस्तङ्काः tapastaṅkāḥ
Accusative तपस्तङ्कम् tapastaṅkam
तपस्तङ्कौ tapastaṅkau
तपस्तङ्कान् tapastaṅkān
Instrumental तपस्तङ्केन tapastaṅkena
तपस्तङ्काभ्याम् tapastaṅkābhyām
तपस्तङ्कैः tapastaṅkaiḥ
Dative तपस्तङ्काय tapastaṅkāya
तपस्तङ्काभ्याम् tapastaṅkābhyām
तपस्तङ्केभ्यः tapastaṅkebhyaḥ
Ablative तपस्तङ्कात् tapastaṅkāt
तपस्तङ्काभ्याम् tapastaṅkābhyām
तपस्तङ्केभ्यः tapastaṅkebhyaḥ
Genitive तपस्तङ्कस्य tapastaṅkasya
तपस्तङ्कयोः tapastaṅkayoḥ
तपस्तङ्कानाम् tapastaṅkānām
Locative तपस्तङ्के tapastaṅke
तपस्तङ्कयोः tapastaṅkayoḥ
तपस्तङ्केषु tapastaṅkeṣu