| Singular | Dual | Plural |
Nominative |
तपस्तङ्कः
tapastaṅkaḥ
|
तपस्तङ्कौ
tapastaṅkau
|
तपस्तङ्काः
tapastaṅkāḥ
|
Vocative |
तपस्तङ्क
tapastaṅka
|
तपस्तङ्कौ
tapastaṅkau
|
तपस्तङ्काः
tapastaṅkāḥ
|
Accusative |
तपस्तङ्कम्
tapastaṅkam
|
तपस्तङ्कौ
tapastaṅkau
|
तपस्तङ्कान्
tapastaṅkān
|
Instrumental |
तपस्तङ्केन
tapastaṅkena
|
तपस्तङ्काभ्याम्
tapastaṅkābhyām
|
तपस्तङ्कैः
tapastaṅkaiḥ
|
Dative |
तपस्तङ्काय
tapastaṅkāya
|
तपस्तङ्काभ्याम्
tapastaṅkābhyām
|
तपस्तङ्केभ्यः
tapastaṅkebhyaḥ
|
Ablative |
तपस्तङ्कात्
tapastaṅkāt
|
तपस्तङ्काभ्याम्
tapastaṅkābhyām
|
तपस्तङ्केभ्यः
tapastaṅkebhyaḥ
|
Genitive |
तपस्तङ्कस्य
tapastaṅkasya
|
तपस्तङ्कयोः
tapastaṅkayoḥ
|
तपस्तङ्कानाम्
tapastaṅkānām
|
Locative |
तपस्तङ्के
tapastaṅke
|
तपस्तङ्कयोः
tapastaṅkayoḥ
|
तपस्तङ्केषु
tapastaṅkeṣu
|