Singular | Dual | Plural | |
Nominative |
तपस्तनुः
tapastanuḥ |
तपस्तनू
tapastanū |
तपस्तनवः
tapastanavaḥ |
Vocative |
तपस्तनो
tapastano |
तपस्तनू
tapastanū |
तपस्तनवः
tapastanavaḥ |
Accusative |
तपस्तनुम्
tapastanum |
तपस्तनू
tapastanū |
तपस्तनूः
tapastanūḥ |
Instrumental |
तपस्तन्वा
tapastanvā |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभिः
tapastanubhiḥ |
Dative |
तपस्तनवे
tapastanave तपस्तन्वै tapastanvai |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभ्यः
tapastanubhyaḥ |
Ablative |
तपस्तनोः
tapastanoḥ तपस्तन्वाः tapastanvāḥ |
तपस्तनुभ्याम्
tapastanubhyām |
तपस्तनुभ्यः
tapastanubhyaḥ |
Genitive |
तपस्तनोः
tapastanoḥ तपस्तन्वाः tapastanvāḥ |
तपस्तन्वोः
tapastanvoḥ |
तपस्तनूनाम्
tapastanūnām |
Locative |
तपस्तनौ
tapastanau तपस्तन्वाम् tapastanvām |
तपस्तन्वोः
tapastanvoḥ |
तपस्तनुषु
tapastanuṣu |