Singular | Dual | Plural | |
Nominative |
तपस्वान्
tapasvān |
तपस्वन्तौ
tapasvantau |
तपस्वन्तः
tapasvantaḥ |
Vocative |
तपस्वन्
tapasvan |
तपस्वन्तौ
tapasvantau |
तपस्वन्तः
tapasvantaḥ |
Accusative |
तपस्वन्तम्
tapasvantam |
तपस्वन्तौ
tapasvantau |
तपस्वतः
tapasvataḥ |
Instrumental |
तपस्वता
tapasvatā |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भिः
tapasvadbhiḥ |
Dative |
तपस्वते
tapasvate |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भ्यः
tapasvadbhyaḥ |
Ablative |
तपस्वतः
tapasvataḥ |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भ्यः
tapasvadbhyaḥ |
Genitive |
तपस्वतः
tapasvataḥ |
तपस्वतोः
tapasvatoḥ |
तपस्वताम्
tapasvatām |
Locative |
तपस्वति
tapasvati |
तपस्वतोः
tapasvatoḥ |
तपस्वत्सु
tapasvatsu |