Singular | Dual | Plural | |
Nominative |
तपस्वी
tapasvī |
तपस्विनौ
tapasvinau |
तपस्विनः
tapasvinaḥ |
Vocative |
तपस्विन्
tapasvin |
तपस्विनौ
tapasvinau |
तपस्विनः
tapasvinaḥ |
Accusative |
तपस्विनम्
tapasvinam |
तपस्विनौ
tapasvinau |
तपस्विनः
tapasvinaḥ |
Instrumental |
तपस्विना
tapasvinā |
तपस्विभ्याम्
tapasvibhyām |
तपस्विभिः
tapasvibhiḥ |
Dative |
तपस्विने
tapasvine |
तपस्विभ्याम्
tapasvibhyām |
तपस्विभ्यः
tapasvibhyaḥ |
Ablative |
तपस्विनः
tapasvinaḥ |
तपस्विभ्याम्
tapasvibhyām |
तपस्विभ्यः
tapasvibhyaḥ |
Genitive |
तपस्विनः
tapasvinaḥ |
तपस्विनोः
tapasvinoḥ |
तपस्विनाम्
tapasvinām |
Locative |
तपस्विनि
tapasvini |
तपस्विनोः
tapasvinoḥ |
तपस्विषु
tapasviṣu |