| Singular | Dual | Plural |
Nominative |
तपस्वीष्टा
tapasvīṣṭā
|
तपस्वीष्टे
tapasvīṣṭe
|
तपस्वीष्टाः
tapasvīṣṭāḥ
|
Vocative |
तपस्वीष्टे
tapasvīṣṭe
|
तपस्वीष्टे
tapasvīṣṭe
|
तपस्वीष्टाः
tapasvīṣṭāḥ
|
Accusative |
तपस्वीष्टाम्
tapasvīṣṭām
|
तपस्वीष्टे
tapasvīṣṭe
|
तपस्वीष्टाः
tapasvīṣṭāḥ
|
Instrumental |
तपस्वीष्टया
tapasvīṣṭayā
|
तपस्वीष्टाभ्याम्
tapasvīṣṭābhyām
|
तपस्वीष्टाभिः
tapasvīṣṭābhiḥ
|
Dative |
तपस्वीष्टायै
tapasvīṣṭāyai
|
तपस्वीष्टाभ्याम्
tapasvīṣṭābhyām
|
तपस्वीष्टाभ्यः
tapasvīṣṭābhyaḥ
|
Ablative |
तपस्वीष्टायाः
tapasvīṣṭāyāḥ
|
तपस्वीष्टाभ्याम्
tapasvīṣṭābhyām
|
तपस्वीष्टाभ्यः
tapasvīṣṭābhyaḥ
|
Genitive |
तपस्वीष्टायाः
tapasvīṣṭāyāḥ
|
तपस्वीष्टयोः
tapasvīṣṭayoḥ
|
तपस्वीष्टानाम्
tapasvīṣṭānām
|
Locative |
तपस्वीष्टायाम्
tapasvīṣṭāyām
|
तपस्वीष्टयोः
tapasvīṣṭayoḥ
|
तपस्वीष्टासु
tapasvīṣṭāsu
|