Singular | Dual | Plural | |
Nominative |
तपसीवा
tapasīvā |
तपसीवे
tapasīve |
तपसीवाः
tapasīvāḥ |
Vocative |
तपसीवे
tapasīve |
तपसीवे
tapasīve |
तपसीवाः
tapasīvāḥ |
Accusative |
तपसीवाम्
tapasīvām |
तपसीवे
tapasīve |
तपसीवाः
tapasīvāḥ |
Instrumental |
तपसीवया
tapasīvayā |
तपसीवाभ्याम्
tapasīvābhyām |
तपसीवाभिः
tapasīvābhiḥ |
Dative |
तपसीवायै
tapasīvāyai |
तपसीवाभ्याम्
tapasīvābhyām |
तपसीवाभ्यः
tapasīvābhyaḥ |
Ablative |
तपसीवायाः
tapasīvāyāḥ |
तपसीवाभ्याम्
tapasīvābhyām |
तपसीवाभ्यः
tapasīvābhyaḥ |
Genitive |
तपसीवायाः
tapasīvāyāḥ |
तपसीवयोः
tapasīvayoḥ |
तपसीवानाम्
tapasīvānām |
Locative |
तपसीवायाम्
tapasīvāyām |
तपसीवयोः
tapasīvayoḥ |
तपसीवासु
tapasīvāsu |