Singular | Dual | Plural | |
Nominative |
तपसीव
tapasīva |
तपसीव्नी
tapasīvnī तपसीवनी tapasīvanī |
तपसीवानि
tapasīvāni |
Vocative |
तपसीव
tapasīva तपसीवन् tapasīvan |
तपसीव्नी
tapasīvnī तपसीवनी tapasīvanī |
तपसीवानि
tapasīvāni |
Accusative |
तपसीव
tapasīva |
तपसीव्नी
tapasīvnī तपसीवनी tapasīvanī |
तपसीवानि
tapasīvāni |
Instrumental |
तपसीव्ना
tapasīvnā |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभिः
tapasīvabhiḥ |
Dative |
तपसीव्ने
tapasīvne |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभ्यः
tapasīvabhyaḥ |
Ablative |
तपसीव्नः
tapasīvnaḥ |
तपसीवभ्याम्
tapasīvabhyām |
तपसीवभ्यः
tapasīvabhyaḥ |
Genitive |
तपसीव्नः
tapasīvnaḥ |
तपसीव्नोः
tapasīvnoḥ |
तपसीव्नाम्
tapasīvnām |
Locative |
तपसीव्नि
tapasīvni तपसीवनि tapasīvani |
तपसीव्नोः
tapasīvnoḥ |
तपसीवसु
tapasīvasu |