| Singular | Dual | Plural |
Nominative |
तपस्यामत्स्यः
tapasyāmatsyaḥ
|
तपस्यामत्स्यौ
tapasyāmatsyau
|
तपस्यामत्स्याः
tapasyāmatsyāḥ
|
Vocative |
तपस्यामत्स्य
tapasyāmatsya
|
तपस्यामत्स्यौ
tapasyāmatsyau
|
तपस्यामत्स्याः
tapasyāmatsyāḥ
|
Accusative |
तपस्यामत्स्यम्
tapasyāmatsyam
|
तपस्यामत्स्यौ
tapasyāmatsyau
|
तपस्यामत्स्यान्
tapasyāmatsyān
|
Instrumental |
तपस्यामत्स्येन
tapasyāmatsyena
|
तपस्यामत्स्याभ्याम्
tapasyāmatsyābhyām
|
तपस्यामत्स्यैः
tapasyāmatsyaiḥ
|
Dative |
तपस्यामत्स्याय
tapasyāmatsyāya
|
तपस्यामत्स्याभ्याम्
tapasyāmatsyābhyām
|
तपस्यामत्स्येभ्यः
tapasyāmatsyebhyaḥ
|
Ablative |
तपस्यामत्स्यात्
tapasyāmatsyāt
|
तपस्यामत्स्याभ्याम्
tapasyāmatsyābhyām
|
तपस्यामत्स्येभ्यः
tapasyāmatsyebhyaḥ
|
Genitive |
तपस्यामत्स्यस्य
tapasyāmatsyasya
|
तपस्यामत्स्ययोः
tapasyāmatsyayoḥ
|
तपस्यामत्स्यानाम्
tapasyāmatsyānām
|
Locative |
तपस्यामत्स्ये
tapasyāmatsye
|
तपस्यामत्स्ययोः
tapasyāmatsyayoḥ
|
तपस्यामत्स्येषु
tapasyāmatsyeṣu
|