Sanskrit tools

Sanskrit declension


Declension of तपस्यामत्स्य tapasyāmatsya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपस्यामत्स्यः tapasyāmatsyaḥ
तपस्यामत्स्यौ tapasyāmatsyau
तपस्यामत्स्याः tapasyāmatsyāḥ
Vocative तपस्यामत्स्य tapasyāmatsya
तपस्यामत्स्यौ tapasyāmatsyau
तपस्यामत्स्याः tapasyāmatsyāḥ
Accusative तपस्यामत्स्यम् tapasyāmatsyam
तपस्यामत्स्यौ tapasyāmatsyau
तपस्यामत्स्यान् tapasyāmatsyān
Instrumental तपस्यामत्स्येन tapasyāmatsyena
तपस्यामत्स्याभ्याम् tapasyāmatsyābhyām
तपस्यामत्स्यैः tapasyāmatsyaiḥ
Dative तपस्यामत्स्याय tapasyāmatsyāya
तपस्यामत्स्याभ्याम् tapasyāmatsyābhyām
तपस्यामत्स्येभ्यः tapasyāmatsyebhyaḥ
Ablative तपस्यामत्स्यात् tapasyāmatsyāt
तपस्यामत्स्याभ्याम् tapasyāmatsyābhyām
तपस्यामत्स्येभ्यः tapasyāmatsyebhyaḥ
Genitive तपस्यामत्स्यस्य tapasyāmatsyasya
तपस्यामत्स्ययोः tapasyāmatsyayoḥ
तपस्यामत्स्यानाम् tapasyāmatsyānām
Locative तपस्यामत्स्ये tapasyāmatsye
तपस्यामत्स्ययोः tapasyāmatsyayoḥ
तपस्यामत्स्येषु tapasyāmatsyeṣu