Singular | Dual | Plural | |
Nominative |
तपितः
tapitaḥ |
तपितौ
tapitau |
तपिताः
tapitāḥ |
Vocative |
तपित
tapita |
तपितौ
tapitau |
तपिताः
tapitāḥ |
Accusative |
तपितम्
tapitam |
तपितौ
tapitau |
तपितान्
tapitān |
Instrumental |
तपितेन
tapitena |
तपिताभ्याम्
tapitābhyām |
तपितैः
tapitaiḥ |
Dative |
तपिताय
tapitāya |
तपिताभ्याम्
tapitābhyām |
तपितेभ्यः
tapitebhyaḥ |
Ablative |
तपितात्
tapitāt |
तपिताभ्याम्
tapitābhyām |
तपितेभ्यः
tapitebhyaḥ |
Genitive |
तपितस्य
tapitasya |
तपितयोः
tapitayoḥ |
तपितानाम्
tapitānām |
Locative |
तपिते
tapite |
तपितयोः
tapitayoḥ |
तपितेषु
tapiteṣu |