Singular | Dual | Plural | |
Nominative |
तपिष्ठः
tapiṣṭhaḥ |
तपिष्ठौ
tapiṣṭhau |
तपिष्ठाः
tapiṣṭhāḥ |
Vocative |
तपिष्ठ
tapiṣṭha |
तपिष्ठौ
tapiṣṭhau |
तपिष्ठाः
tapiṣṭhāḥ |
Accusative |
तपिष्ठम्
tapiṣṭham |
तपिष्ठौ
tapiṣṭhau |
तपिष्ठान्
tapiṣṭhān |
Instrumental |
तपिष्ठेन
tapiṣṭhena |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठैः
tapiṣṭhaiḥ |
Dative |
तपिष्ठाय
tapiṣṭhāya |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठेभ्यः
tapiṣṭhebhyaḥ |
Ablative |
तपिष्ठात्
tapiṣṭhāt |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठेभ्यः
tapiṣṭhebhyaḥ |
Genitive |
तपिष्ठस्य
tapiṣṭhasya |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठानाम्
tapiṣṭhānām |
Locative |
तपिष्ठे
tapiṣṭhe |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठेषु
tapiṣṭheṣu |