Sanskrit tools

Sanskrit declension


Declension of तपिष्ठ tapiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपिष्ठः tapiṣṭhaḥ
तपिष्ठौ tapiṣṭhau
तपिष्ठाः tapiṣṭhāḥ
Vocative तपिष्ठ tapiṣṭha
तपिष्ठौ tapiṣṭhau
तपिष्ठाः tapiṣṭhāḥ
Accusative तपिष्ठम् tapiṣṭham
तपिष्ठौ tapiṣṭhau
तपिष्ठान् tapiṣṭhān
Instrumental तपिष्ठेन tapiṣṭhena
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठैः tapiṣṭhaiḥ
Dative तपिष्ठाय tapiṣṭhāya
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठेभ्यः tapiṣṭhebhyaḥ
Ablative तपिष्ठात् tapiṣṭhāt
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठेभ्यः tapiṣṭhebhyaḥ
Genitive तपिष्ठस्य tapiṣṭhasya
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठानाम् tapiṣṭhānām
Locative तपिष्ठे tapiṣṭhe
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठेषु tapiṣṭheṣu