Singular | Dual | Plural | |
Nominative |
तपिष्णुः
tapiṣṇuḥ |
तपिष्णू
tapiṣṇū |
तपिष्णवः
tapiṣṇavaḥ |
Vocative |
तपिष्णो
tapiṣṇo |
तपिष्णू
tapiṣṇū |
तपिष्णवः
tapiṣṇavaḥ |
Accusative |
तपिष्णुम्
tapiṣṇum |
तपिष्णू
tapiṣṇū |
तपिष्णूः
tapiṣṇūḥ |
Instrumental |
तपिष्ण्वा
tapiṣṇvā |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभिः
tapiṣṇubhiḥ |
Dative |
तपिष्णवे
tapiṣṇave तपिष्ण्वै tapiṣṇvai |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Ablative |
तपिष्णोः
tapiṣṇoḥ तपिष्ण्वाः tapiṣṇvāḥ |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Genitive |
तपिष्णोः
tapiṣṇoḥ तपिष्ण्वाः tapiṣṇvāḥ |
तपिष्ण्वोः
tapiṣṇvoḥ |
तपिष्णूनाम्
tapiṣṇūnām |
Locative |
तपिष्णौ
tapiṣṇau तपिष्ण्वाम् tapiṣṇvām |
तपिष्ण्वोः
tapiṣṇvoḥ |
तपिष्णुषु
tapiṣṇuṣu |