Sanskrit tools

Sanskrit declension


Declension of तपिष्णु tapiṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपिष्णुः tapiṣṇuḥ
तपिष्णू tapiṣṇū
तपिष्णवः tapiṣṇavaḥ
Vocative तपिष्णो tapiṣṇo
तपिष्णू tapiṣṇū
तपिष्णवः tapiṣṇavaḥ
Accusative तपिष्णुम् tapiṣṇum
तपिष्णू tapiṣṇū
तपिष्णूः tapiṣṇūḥ
Instrumental तपिष्ण्वा tapiṣṇvā
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभिः tapiṣṇubhiḥ
Dative तपिष्णवे tapiṣṇave
तपिष्ण्वै tapiṣṇvai
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभ्यः tapiṣṇubhyaḥ
Ablative तपिष्णोः tapiṣṇoḥ
तपिष्ण्वाः tapiṣṇvāḥ
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभ्यः tapiṣṇubhyaḥ
Genitive तपिष्णोः tapiṣṇoḥ
तपिष्ण्वाः tapiṣṇvāḥ
तपिष्ण्वोः tapiṣṇvoḥ
तपिष्णूनाम् tapiṣṇūnām
Locative तपिष्णौ tapiṣṇau
तपिष्ण्वाम् tapiṣṇvām
तपिष्ण्वोः tapiṣṇvoḥ
तपिष्णुषु tapiṣṇuṣu