Sanskrit tools

Sanskrit declension


Declension of तपुर्मूर्धन् tapurmūrdhan, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative तपुर्मूर्धा tapurmūrdhā
तपुर्मूर्धानौ tapurmūrdhānau
तपुर्मूर्धानः tapurmūrdhānaḥ
Vocative तपुर्मूर्धन् tapurmūrdhan
तपुर्मूर्धानौ tapurmūrdhānau
तपुर्मूर्धानः tapurmūrdhānaḥ
Accusative तपुर्मूर्धानम् tapurmūrdhānam
तपुर्मूर्धानौ tapurmūrdhānau
तपुर्मूर्ध्नः tapurmūrdhnaḥ
Instrumental तपुर्मूर्ध्ना tapurmūrdhnā
तपुर्मूर्धभ्याम् tapurmūrdhabhyām
तपुर्मूर्धभिः tapurmūrdhabhiḥ
Dative तपुर्मूर्ध्ने tapurmūrdhne
तपुर्मूर्धभ्याम् tapurmūrdhabhyām
तपुर्मूर्धभ्यः tapurmūrdhabhyaḥ
Ablative तपुर्मूर्ध्नः tapurmūrdhnaḥ
तपुर्मूर्धभ्याम् tapurmūrdhabhyām
तपुर्मूर्धभ्यः tapurmūrdhabhyaḥ
Genitive तपुर्मूर्ध्नः tapurmūrdhnaḥ
तपुर्मूर्ध्नोः tapurmūrdhnoḥ
तपुर्मूर्ध्नाम् tapurmūrdhnām
Locative तपुर्मूर्ध्नि tapurmūrdhni
तपुर्मूर्धनि tapurmūrdhani
तपुर्मूर्ध्नोः tapurmūrdhnoḥ
तपुर्मूर्धसु tapurmūrdhasu