Singular | Dual | Plural | |
Nominative |
तपुषि
tapuṣi |
तपुषिणी
tapuṣiṇī |
तपुषीणि
tapuṣīṇi |
Vocative |
तपुषे
tapuṣe तपुषि tapuṣi |
तपुषिणी
tapuṣiṇī |
तपुषीणि
tapuṣīṇi |
Accusative |
तपुषि
tapuṣi |
तपुषिणी
tapuṣiṇī |
तपुषीणि
tapuṣīṇi |
Instrumental |
तपुषिणा
tapuṣiṇā |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभिः
tapuṣibhiḥ |
Dative |
तपुषिणे
tapuṣiṇe |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Ablative |
तपुषिणः
tapuṣiṇaḥ |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Genitive |
तपुषिणः
tapuṣiṇaḥ |
तपुषिणोः
tapuṣiṇoḥ |
तपुषीणाम्
tapuṣīṇām |
Locative |
तपुषिणि
tapuṣiṇi |
तपुषिणोः
tapuṣiṇoḥ |
तपुषिषु
tapuṣiṣu |