Singular | Dual | Plural | |
Nominative |
तपोदम्
tapodam |
तपोदे
tapode |
तपोदानि
tapodāni |
Vocative |
तपोद
tapoda |
तपोदे
tapode |
तपोदानि
tapodāni |
Accusative |
तपोदम्
tapodam |
तपोदे
tapode |
तपोदानि
tapodāni |
Instrumental |
तपोदेन
tapodena |
तपोदाभ्याम्
tapodābhyām |
तपोदैः
tapodaiḥ |
Dative |
तपोदाय
tapodāya |
तपोदाभ्याम्
tapodābhyām |
तपोदेभ्यः
tapodebhyaḥ |
Ablative |
तपोदात्
tapodāt |
तपोदाभ्याम्
tapodābhyām |
तपोदेभ्यः
tapodebhyaḥ |
Genitive |
तपोदस्य
tapodasya |
तपोदयोः
tapodayoḥ |
तपोदानाम्
tapodānām |
Locative |
तपोदे
tapode |
तपोदयोः
tapodayoḥ |
तपोदेषु
tapodeṣu |