Singular | Dual | Plural | |
Nominative |
तपोधनः
tapodhanaḥ |
तपोधनौ
tapodhanau |
तपोधनाः
tapodhanāḥ |
Vocative |
तपोधन
tapodhana |
तपोधनौ
tapodhanau |
तपोधनाः
tapodhanāḥ |
Accusative |
तपोधनम्
tapodhanam |
तपोधनौ
tapodhanau |
तपोधनान्
tapodhanān |
Instrumental |
तपोधनेन
tapodhanena |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनैः
tapodhanaiḥ |
Dative |
तपोधनाय
tapodhanāya |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनेभ्यः
tapodhanebhyaḥ |
Ablative |
तपोधनात्
tapodhanāt |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनेभ्यः
tapodhanebhyaḥ |
Genitive |
तपोधनस्य
tapodhanasya |
तपोधनयोः
tapodhanayoḥ |
तपोधनानाम्
tapodhanānām |
Locative |
तपोधने
tapodhane |
तपोधनयोः
tapodhanayoḥ |
तपोधनेषु
tapodhaneṣu |