| Singular | Dual | Plural |
Nominative |
तपोधर्मः
tapodharmaḥ
|
तपोधर्मौ
tapodharmau
|
तपोधर्माः
tapodharmāḥ
|
Vocative |
तपोधर्म
tapodharma
|
तपोधर्मौ
tapodharmau
|
तपोधर्माः
tapodharmāḥ
|
Accusative |
तपोधर्मम्
tapodharmam
|
तपोधर्मौ
tapodharmau
|
तपोधर्मान्
tapodharmān
|
Instrumental |
तपोधर्मेण
tapodharmeṇa
|
तपोधर्माभ्याम्
tapodharmābhyām
|
तपोधर्मैः
tapodharmaiḥ
|
Dative |
तपोधर्माय
tapodharmāya
|
तपोधर्माभ्याम्
tapodharmābhyām
|
तपोधर्मेभ्यः
tapodharmebhyaḥ
|
Ablative |
तपोधर्मात्
tapodharmāt
|
तपोधर्माभ्याम्
tapodharmābhyām
|
तपोधर्मेभ्यः
tapodharmebhyaḥ
|
Genitive |
तपोधर्मस्य
tapodharmasya
|
तपोधर्मयोः
tapodharmayoḥ
|
तपोधर्माणाम्
tapodharmāṇām
|
Locative |
तपोधर्मे
tapodharme
|
तपोधर्मयोः
tapodharmayoḥ
|
तपोधर्मेषु
tapodharmeṣu
|