Singular | Dual | Plural | |
Nominative |
तपोधाम
tapodhāma |
तपोधाम्नी
tapodhāmnī तपोधामनी tapodhāmanī |
तपोधामानि
tapodhāmāni |
Vocative |
तपोधाम
tapodhāma तपोधामन् tapodhāman |
तपोधाम्नी
tapodhāmnī तपोधामनी tapodhāmanī |
तपोधामानि
tapodhāmāni |
Accusative |
तपोधाम
tapodhāma |
तपोधाम्नी
tapodhāmnī तपोधामनी tapodhāmanī |
तपोधामानि
tapodhāmāni |
Instrumental |
तपोधाम्ना
tapodhāmnā |
तपोधामभ्याम्
tapodhāmabhyām |
तपोधामभिः
tapodhāmabhiḥ |
Dative |
तपोधाम्ने
tapodhāmne |
तपोधामभ्याम्
tapodhāmabhyām |
तपोधामभ्यः
tapodhāmabhyaḥ |
Ablative |
तपोधाम्नः
tapodhāmnaḥ |
तपोधामभ्याम्
tapodhāmabhyām |
तपोधामभ्यः
tapodhāmabhyaḥ |
Genitive |
तपोधाम्नः
tapodhāmnaḥ |
तपोधाम्नोः
tapodhāmnoḥ |
तपोधाम्नाम्
tapodhāmnām |
Locative |
तपोधाम्नि
tapodhāmni तपोधामनि tapodhāmani |
तपोधाम्नोः
tapodhāmnoḥ |
तपोधामसु
tapodhāmasu |