| Singular | Dual | Plural |
Nominative |
तपोनिष्ठः
taponiṣṭhaḥ
|
तपोनिष्ठौ
taponiṣṭhau
|
तपोनिष्ठाः
taponiṣṭhāḥ
|
Vocative |
तपोनिष्ठ
taponiṣṭha
|
तपोनिष्ठौ
taponiṣṭhau
|
तपोनिष्ठाः
taponiṣṭhāḥ
|
Accusative |
तपोनिष्ठम्
taponiṣṭham
|
तपोनिष्ठौ
taponiṣṭhau
|
तपोनिष्ठान्
taponiṣṭhān
|
Instrumental |
तपोनिष्ठेन
taponiṣṭhena
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठैः
taponiṣṭhaiḥ
|
Dative |
तपोनिष्ठाय
taponiṣṭhāya
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठेभ्यः
taponiṣṭhebhyaḥ
|
Ablative |
तपोनिष्ठात्
taponiṣṭhāt
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठेभ्यः
taponiṣṭhebhyaḥ
|
Genitive |
तपोनिष्ठस्य
taponiṣṭhasya
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठानाम्
taponiṣṭhānām
|
Locative |
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठेषु
taponiṣṭheṣu
|