| Singular | Dual | Plural |
Nominative |
तपोभङ्गः
tapobhaṅgaḥ
|
तपोभङ्गौ
tapobhaṅgau
|
तपोभङ्गाः
tapobhaṅgāḥ
|
Vocative |
तपोभङ्ग
tapobhaṅga
|
तपोभङ्गौ
tapobhaṅgau
|
तपोभङ्गाः
tapobhaṅgāḥ
|
Accusative |
तपोभङ्गम्
tapobhaṅgam
|
तपोभङ्गौ
tapobhaṅgau
|
तपोभङ्गान्
tapobhaṅgān
|
Instrumental |
तपोभङ्गेन
tapobhaṅgena
|
तपोभङ्गाभ्याम्
tapobhaṅgābhyām
|
तपोभङ्गैः
tapobhaṅgaiḥ
|
Dative |
तपोभङ्गाय
tapobhaṅgāya
|
तपोभङ्गाभ्याम्
tapobhaṅgābhyām
|
तपोभङ्गेभ्यः
tapobhaṅgebhyaḥ
|
Ablative |
तपोभङ्गात्
tapobhaṅgāt
|
तपोभङ्गाभ्याम्
tapobhaṅgābhyām
|
तपोभङ्गेभ्यः
tapobhaṅgebhyaḥ
|
Genitive |
तपोभङ्गस्य
tapobhaṅgasya
|
तपोभङ्गयोः
tapobhaṅgayoḥ
|
तपोभङ्गानाम्
tapobhaṅgānām
|
Locative |
तपोभङ्गे
tapobhaṅge
|
तपोभङ्गयोः
tapobhaṅgayoḥ
|
तपोभङ्गेषु
tapobhaṅgeṣu
|