Singular | Dual | Plural | |
Nominative |
तपोभृत्
tapobhṛt |
तपोभृती
tapobhṛtī |
तपोभृन्ति
tapobhṛnti |
Vocative |
तपोभृत्
tapobhṛt |
तपोभृती
tapobhṛtī |
तपोभृन्ति
tapobhṛnti |
Accusative |
तपोभृत्
tapobhṛt |
तपोभृती
tapobhṛtī |
तपोभृन्ति
tapobhṛnti |
Instrumental |
तपोभृता
tapobhṛtā |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भिः
tapobhṛdbhiḥ |
Dative |
तपोभृते
tapobhṛte |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भ्यः
tapobhṛdbhyaḥ |
Ablative |
तपोभृतः
tapobhṛtaḥ |
तपोभृद्भ्याम्
tapobhṛdbhyām |
तपोभृद्भ्यः
tapobhṛdbhyaḥ |
Genitive |
तपोभृतः
tapobhṛtaḥ |
तपोभृतोः
tapobhṛtoḥ |
तपोभृताम्
tapobhṛtām |
Locative |
तपोभृति
tapobhṛti |
तपोभृतोः
tapobhṛtoḥ |
तपोभृत्सु
tapobhṛtsu |