| Singular | Dual | Plural |
Nominative |
तपोयज्ञम्
tapoyajñam
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञानि
tapoyajñāni
|
Vocative |
तपोयज्ञ
tapoyajña
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञानि
tapoyajñāni
|
Accusative |
तपोयज्ञम्
tapoyajñam
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञानि
tapoyajñāni
|
Instrumental |
तपोयज्ञेन
tapoyajñena
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञैः
tapoyajñaiḥ
|
Dative |
तपोयज्ञाय
tapoyajñāya
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञेभ्यः
tapoyajñebhyaḥ
|
Ablative |
तपोयज्ञात्
tapoyajñāt
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञेभ्यः
tapoyajñebhyaḥ
|
Genitive |
तपोयज्ञस्य
tapoyajñasya
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञानाम्
tapoyajñānām
|
Locative |
तपोयज्ञे
tapoyajñe
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञेषु
tapoyajñeṣu
|