Singular | Dual | Plural | |
Nominative |
तपोवान्
tapovān |
तपोवन्तौ
tapovantau |
तपोवन्तः
tapovantaḥ |
Vocative |
तपोवन्
tapovan |
तपोवन्तौ
tapovantau |
तपोवन्तः
tapovantaḥ |
Accusative |
तपोवन्तम्
tapovantam |
तपोवन्तौ
tapovantau |
तपोवतः
tapovataḥ |
Instrumental |
तपोवता
tapovatā |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भिः
tapovadbhiḥ |
Dative |
तपोवते
tapovate |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भ्यः
tapovadbhyaḥ |
Ablative |
तपोवतः
tapovataḥ |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भ्यः
tapovadbhyaḥ |
Genitive |
तपोवतः
tapovataḥ |
तपोवतोः
tapovatoḥ |
तपोवताम्
tapovatām |
Locative |
तपोवति
tapovati |
तपोवतोः
tapovatoḥ |
तपोवत्सु
tapovatsu |