Singular | Dual | Plural | |
Nominative |
तपोवत्
tapovat |
तपोवती
tapovatī |
तपोवन्ति
tapovanti |
Vocative |
तपोवत्
tapovat |
तपोवती
tapovatī |
तपोवन्ति
tapovanti |
Accusative |
तपोवत्
tapovat |
तपोवती
tapovatī |
तपोवन्ति
tapovanti |
Instrumental |
तपोवता
tapovatā |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भिः
tapovadbhiḥ |
Dative |
तपोवते
tapovate |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भ्यः
tapovadbhyaḥ |
Ablative |
तपोवतः
tapovataḥ |
तपोवद्भ्याम्
tapovadbhyām |
तपोवद्भ्यः
tapovadbhyaḥ |
Genitive |
तपोवतः
tapovataḥ |
तपोवतोः
tapovatoḥ |
तपोवताम्
tapovatām |
Locative |
तपोवति
tapovati |
तपोवतोः
tapovatoḥ |
तपोवत्सु
tapovatsu |