Singular | Dual | Plural | |
Nominative |
तपोवनम्
tapovanam |
तपोवने
tapovane |
तपोवनानि
tapovanāni |
Vocative |
तपोवन
tapovana |
तपोवने
tapovane |
तपोवनानि
tapovanāni |
Accusative |
तपोवनम्
tapovanam |
तपोवने
tapovane |
तपोवनानि
tapovanāni |
Instrumental |
तपोवनेन
tapovanena |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनैः
tapovanaiḥ |
Dative |
तपोवनाय
tapovanāya |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनेभ्यः
tapovanebhyaḥ |
Ablative |
तपोवनात्
tapovanāt |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनेभ्यः
tapovanebhyaḥ |
Genitive |
तपोवनस्य
tapovanasya |
तपोवनयोः
tapovanayoḥ |
तपोवनानाम्
tapovanānām |
Locative |
तपोवने
tapovane |
तपोवनयोः
tapovanayoḥ |
तपोवनेषु
tapovaneṣu |