| Singular | Dual | Plural |
Nominative |
तपोविधानम्
tapovidhānam
|
तपोविधाने
tapovidhāne
|
तपोविधानानि
tapovidhānāni
|
Vocative |
तपोविधान
tapovidhāna
|
तपोविधाने
tapovidhāne
|
तपोविधानानि
tapovidhānāni
|
Accusative |
तपोविधानम्
tapovidhānam
|
तपोविधाने
tapovidhāne
|
तपोविधानानि
tapovidhānāni
|
Instrumental |
तपोविधानेन
tapovidhānena
|
तपोविधानाभ्याम्
tapovidhānābhyām
|
तपोविधानैः
tapovidhānaiḥ
|
Dative |
तपोविधानाय
tapovidhānāya
|
तपोविधानाभ्याम्
tapovidhānābhyām
|
तपोविधानेभ्यः
tapovidhānebhyaḥ
|
Ablative |
तपोविधानात्
tapovidhānāt
|
तपोविधानाभ्याम्
tapovidhānābhyām
|
तपोविधानेभ्यः
tapovidhānebhyaḥ
|
Genitive |
तपोविधानस्य
tapovidhānasya
|
तपोविधानयोः
tapovidhānayoḥ
|
तपोविधानानाम्
tapovidhānānām
|
Locative |
तपोविधाने
tapovidhāne
|
तपोविधानयोः
tapovidhānayoḥ
|
तपोविधानेषु
tapovidhāneṣu
|